Declension table of ?stokīya

Deva

NeuterSingularDualPlural
Nominativestokīyam stokīye stokīyāni
Vocativestokīya stokīye stokīyāni
Accusativestokīyam stokīye stokīyāni
Instrumentalstokīyena stokīyābhyām stokīyaiḥ
Dativestokīyāya stokīyābhyām stokīyebhyaḥ
Ablativestokīyāt stokīyābhyām stokīyebhyaḥ
Genitivestokīyasya stokīyayoḥ stokīyānām
Locativestokīye stokīyayoḥ stokīyeṣu

Compound stokīya -

Adverb -stokīyam -stokīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria