Declension table of ?stokīya

Deva

MasculineSingularDualPlural
Nominativestokīyaḥ stokīyau stokīyāḥ
Vocativestokīya stokīyau stokīyāḥ
Accusativestokīyam stokīyau stokīyān
Instrumentalstokīyena stokīyābhyām stokīyaiḥ stokīyebhiḥ
Dativestokīyāya stokīyābhyām stokīyebhyaḥ
Ablativestokīyāt stokīyābhyām stokīyebhyaḥ
Genitivestokīyasya stokīyayoḥ stokīyānām
Locativestokīye stokīyayoḥ stokīyeṣu

Compound stokīya -

Adverb -stokīyam -stokīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria