Declension table of stokapāṇḍurāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stokapāṇḍurā | stokapāṇḍure | stokapāṇḍurāḥ |
Vocative | stokapāṇḍure | stokapāṇḍure | stokapāṇḍurāḥ |
Accusative | stokapāṇḍurām | stokapāṇḍure | stokapāṇḍurāḥ |
Instrumental | stokapāṇḍurayā | stokapāṇḍurābhyām | stokapāṇḍurābhiḥ |
Dative | stokapāṇḍurāyai | stokapāṇḍurābhyām | stokapāṇḍurābhyaḥ |
Ablative | stokapāṇḍurāyāḥ | stokapāṇḍurābhyām | stokapāṇḍurābhyaḥ |
Genitive | stokapāṇḍurāyāḥ | stokapāṇḍurayoḥ | stokapāṇḍurāṇām |
Locative | stokapāṇḍurāyām | stokapāṇḍurayoḥ | stokapāṇḍurāsu |