Declension table of ?stokapāṇḍura

Deva

NeuterSingularDualPlural
Nominativestokapāṇḍuram stokapāṇḍure stokapāṇḍurāṇi
Vocativestokapāṇḍura stokapāṇḍure stokapāṇḍurāṇi
Accusativestokapāṇḍuram stokapāṇḍure stokapāṇḍurāṇi
Instrumentalstokapāṇḍureṇa stokapāṇḍurābhyām stokapāṇḍuraiḥ
Dativestokapāṇḍurāya stokapāṇḍurābhyām stokapāṇḍurebhyaḥ
Ablativestokapāṇḍurāt stokapāṇḍurābhyām stokapāṇḍurebhyaḥ
Genitivestokapāṇḍurasya stokapāṇḍurayoḥ stokapāṇḍurāṇām
Locativestokapāṇḍure stokapāṇḍurayoḥ stokapāṇḍureṣu

Compound stokapāṇḍura -

Adverb -stokapāṇḍuram -stokapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria