Declension table of ?stokapāṇḍura

Deva

MasculineSingularDualPlural
Nominativestokapāṇḍuraḥ stokapāṇḍurau stokapāṇḍurāḥ
Vocativestokapāṇḍura stokapāṇḍurau stokapāṇḍurāḥ
Accusativestokapāṇḍuram stokapāṇḍurau stokapāṇḍurān
Instrumentalstokapāṇḍureṇa stokapāṇḍurābhyām stokapāṇḍuraiḥ stokapāṇḍurebhiḥ
Dativestokapāṇḍurāya stokapāṇḍurābhyām stokapāṇḍurebhyaḥ
Ablativestokapāṇḍurāt stokapāṇḍurābhyām stokapāṇḍurebhyaḥ
Genitivestokapāṇḍurasya stokapāṇḍurayoḥ stokapāṇḍurāṇām
Locativestokapāṇḍure stokapāṇḍurayoḥ stokapāṇḍureṣu

Compound stokapāṇḍura -

Adverb -stokapāṇḍuram -stokapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria