Declension table of ?stokāvaśeṣaprāṇā

Deva

FeminineSingularDualPlural
Nominativestokāvaśeṣaprāṇā stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāḥ
Vocativestokāvaśeṣaprāṇe stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāḥ
Accusativestokāvaśeṣaprāṇām stokāvaśeṣaprāṇe stokāvaśeṣaprāṇāḥ
Instrumentalstokāvaśeṣaprāṇayā stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇābhiḥ
Dativestokāvaśeṣaprāṇāyai stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇābhyaḥ
Ablativestokāvaśeṣaprāṇāyāḥ stokāvaśeṣaprāṇābhyām stokāvaśeṣaprāṇābhyaḥ
Genitivestokāvaśeṣaprāṇāyāḥ stokāvaśeṣaprāṇayoḥ stokāvaśeṣaprāṇānām
Locativestokāvaśeṣaprāṇāyām stokāvaśeṣaprāṇayoḥ stokāvaśeṣaprāṇāsu

Adverb -stokāvaśeṣaprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria