Declension table of ?stobhita

Deva

NeuterSingularDualPlural
Nominativestobhitam stobhite stobhitāni
Vocativestobhita stobhite stobhitāni
Accusativestobhitam stobhite stobhitāni
Instrumentalstobhitena stobhitābhyām stobhitaiḥ
Dativestobhitāya stobhitābhyām stobhitebhyaḥ
Ablativestobhitāt stobhitābhyām stobhitebhyaḥ
Genitivestobhitasya stobhitayoḥ stobhitānām
Locativestobhite stobhitayoḥ stobhiteṣu

Compound stobhita -

Adverb -stobhitam -stobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria