Declension table of ?stobhavat

Deva

NeuterSingularDualPlural
Nominativestobhavat stobhavantī stobhavatī stobhavanti
Vocativestobhavat stobhavantī stobhavatī stobhavanti
Accusativestobhavat stobhavantī stobhavatī stobhavanti
Instrumentalstobhavatā stobhavadbhyām stobhavadbhiḥ
Dativestobhavate stobhavadbhyām stobhavadbhyaḥ
Ablativestobhavataḥ stobhavadbhyām stobhavadbhyaḥ
Genitivestobhavataḥ stobhavatoḥ stobhavatām
Locativestobhavati stobhavatoḥ stobhavatsu

Adverb -stobhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria