Declension table of ?stobhavat

Deva

MasculineSingularDualPlural
Nominativestobhavān stobhavantau stobhavantaḥ
Vocativestobhavan stobhavantau stobhavantaḥ
Accusativestobhavantam stobhavantau stobhavataḥ
Instrumentalstobhavatā stobhavadbhyām stobhavadbhiḥ
Dativestobhavate stobhavadbhyām stobhavadbhyaḥ
Ablativestobhavataḥ stobhavadbhyām stobhavadbhyaḥ
Genitivestobhavataḥ stobhavatoḥ stobhavatām
Locativestobhavati stobhavatoḥ stobhavatsu

Compound stobhavat -

Adverb -stobhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria