Declension table of ?stobhaprakṛti

Deva

FeminineSingularDualPlural
Nominativestobhaprakṛtiḥ stobhaprakṛtī stobhaprakṛtayaḥ
Vocativestobhaprakṛte stobhaprakṛtī stobhaprakṛtayaḥ
Accusativestobhaprakṛtim stobhaprakṛtī stobhaprakṛtīḥ
Instrumentalstobhaprakṛtyā stobhaprakṛtibhyām stobhaprakṛtibhiḥ
Dativestobhaprakṛtyai stobhaprakṛtaye stobhaprakṛtibhyām stobhaprakṛtibhyaḥ
Ablativestobhaprakṛtyāḥ stobhaprakṛteḥ stobhaprakṛtibhyām stobhaprakṛtibhyaḥ
Genitivestobhaprakṛtyāḥ stobhaprakṛteḥ stobhaprakṛtyoḥ stobhaprakṛtīnām
Locativestobhaprakṛtyām stobhaprakṛtau stobhaprakṛtyoḥ stobhaprakṛtiṣu

Compound stobhaprakṛti -

Adverb -stobhaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria