Declension table of ?stobhanī

Deva

FeminineSingularDualPlural
Nominativestobhanī stobhanyau stobhanyaḥ
Vocativestobhani stobhanyau stobhanyaḥ
Accusativestobhanīm stobhanyau stobhanīḥ
Instrumentalstobhanyā stobhanībhyām stobhanībhiḥ
Dativestobhanyai stobhanībhyām stobhanībhyaḥ
Ablativestobhanyāḥ stobhanībhyām stobhanībhyaḥ
Genitivestobhanyāḥ stobhanyoḥ stobhanīnām
Locativestobhanyām stobhanyoḥ stobhanīṣu

Compound stobhani - stobhanī -

Adverb -stobhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria