Declension table of ?stobhana

Deva

NeuterSingularDualPlural
Nominativestobhanam stobhane stobhanāni
Vocativestobhana stobhane stobhanāni
Accusativestobhanam stobhane stobhanāni
Instrumentalstobhanena stobhanābhyām stobhanaiḥ
Dativestobhanāya stobhanābhyām stobhanebhyaḥ
Ablativestobhanāt stobhanābhyām stobhanebhyaḥ
Genitivestobhanasya stobhanayoḥ stobhanānām
Locativestobhane stobhanayoḥ stobhaneṣu

Compound stobhana -

Adverb -stobhanam -stobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria