Declension table of ?stobhacchalā

Deva

FeminineSingularDualPlural
Nominativestobhacchalā stobhacchale stobhacchalāḥ
Vocativestobhacchale stobhacchale stobhacchalāḥ
Accusativestobhacchalām stobhacchale stobhacchalāḥ
Instrumentalstobhacchalayā stobhacchalābhyām stobhacchalābhiḥ
Dativestobhacchalāyai stobhacchalābhyām stobhacchalābhyaḥ
Ablativestobhacchalāyāḥ stobhacchalābhyām stobhacchalābhyaḥ
Genitivestobhacchalāyāḥ stobhacchalayoḥ stobhacchalānām
Locativestobhacchalāyām stobhacchalayoḥ stobhacchalāsu

Adverb -stobhacchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria