Declension table of ?stobdhavyā

Deva

FeminineSingularDualPlural
Nominativestobdhavyā stobdhavye stobdhavyāḥ
Vocativestobdhavye stobdhavye stobdhavyāḥ
Accusativestobdhavyām stobdhavye stobdhavyāḥ
Instrumentalstobdhavyayā stobdhavyābhyām stobdhavyābhiḥ
Dativestobdhavyāyai stobdhavyābhyām stobdhavyābhyaḥ
Ablativestobdhavyāyāḥ stobdhavyābhyām stobdhavyābhyaḥ
Genitivestobdhavyāyāḥ stobdhavyayoḥ stobdhavyānām
Locativestobdhavyāyām stobdhavyayoḥ stobdhavyāsu

Adverb -stobdhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria