Declension table of ?stimitavāyu

Deva

MasculineSingularDualPlural
Nominativestimitavāyuḥ stimitavāyū stimitavāyavaḥ
Vocativestimitavāyo stimitavāyū stimitavāyavaḥ
Accusativestimitavāyum stimitavāyū stimitavāyūn
Instrumentalstimitavāyunā stimitavāyubhyām stimitavāyubhiḥ
Dativestimitavāyave stimitavāyubhyām stimitavāyubhyaḥ
Ablativestimitavāyoḥ stimitavāyubhyām stimitavāyubhyaḥ
Genitivestimitavāyoḥ stimitavāyvoḥ stimitavāyūnām
Locativestimitavāyau stimitavāyvoḥ stimitavāyuṣu

Compound stimitavāyu -

Adverb -stimitavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria