Declension table of ?stimitasthitā

Deva

FeminineSingularDualPlural
Nominativestimitasthitā stimitasthite stimitasthitāḥ
Vocativestimitasthite stimitasthite stimitasthitāḥ
Accusativestimitasthitām stimitasthite stimitasthitāḥ
Instrumentalstimitasthitayā stimitasthitābhyām stimitasthitābhiḥ
Dativestimitasthitāyai stimitasthitābhyām stimitasthitābhyaḥ
Ablativestimitasthitāyāḥ stimitasthitābhyām stimitasthitābhyaḥ
Genitivestimitasthitāyāḥ stimitasthitayoḥ stimitasthitānām
Locativestimitasthitāyām stimitasthitayoḥ stimitasthitāsu

Adverb -stimitasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria