Declension table of ?stimitasthita

Deva

NeuterSingularDualPlural
Nominativestimitasthitam stimitasthite stimitasthitāni
Vocativestimitasthita stimitasthite stimitasthitāni
Accusativestimitasthitam stimitasthite stimitasthitāni
Instrumentalstimitasthitena stimitasthitābhyām stimitasthitaiḥ
Dativestimitasthitāya stimitasthitābhyām stimitasthitebhyaḥ
Ablativestimitasthitāt stimitasthitābhyām stimitasthitebhyaḥ
Genitivestimitasthitasya stimitasthitayoḥ stimitasthitānām
Locativestimitasthite stimitasthitayoḥ stimitasthiteṣu

Compound stimitasthita -

Adverb -stimitasthitam -stimitasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria