Declension table of ?stimitanayana

Deva

MasculineSingularDualPlural
Nominativestimitanayanaḥ stimitanayanau stimitanayanāḥ
Vocativestimitanayana stimitanayanau stimitanayanāḥ
Accusativestimitanayanam stimitanayanau stimitanayanān
Instrumentalstimitanayanena stimitanayanābhyām stimitanayanaiḥ stimitanayanebhiḥ
Dativestimitanayanāya stimitanayanābhyām stimitanayanebhyaḥ
Ablativestimitanayanāt stimitanayanābhyām stimitanayanebhyaḥ
Genitivestimitanayanasya stimitanayanayoḥ stimitanayanānām
Locativestimitanayane stimitanayanayoḥ stimitanayaneṣu

Compound stimitanayana -

Adverb -stimitanayanam -stimitanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria