Declension table of ?stimitāyatākṣa

Deva

NeuterSingularDualPlural
Nominativestimitāyatākṣam stimitāyatākṣe stimitāyatākṣāṇi
Vocativestimitāyatākṣa stimitāyatākṣe stimitāyatākṣāṇi
Accusativestimitāyatākṣam stimitāyatākṣe stimitāyatākṣāṇi
Instrumentalstimitāyatākṣeṇa stimitāyatākṣābhyām stimitāyatākṣaiḥ
Dativestimitāyatākṣāya stimitāyatākṣābhyām stimitāyatākṣebhyaḥ
Ablativestimitāyatākṣāt stimitāyatākṣābhyām stimitāyatākṣebhyaḥ
Genitivestimitāyatākṣasya stimitāyatākṣayoḥ stimitāyatākṣāṇām
Locativestimitāyatākṣe stimitāyatākṣayoḥ stimitāyatākṣeṣu

Compound stimitāyatākṣa -

Adverb -stimitāyatākṣam -stimitāyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria