Declension table of ?stimitāyatākṣa

Deva

MasculineSingularDualPlural
Nominativestimitāyatākṣaḥ stimitāyatākṣau stimitāyatākṣāḥ
Vocativestimitāyatākṣa stimitāyatākṣau stimitāyatākṣāḥ
Accusativestimitāyatākṣam stimitāyatākṣau stimitāyatākṣān
Instrumentalstimitāyatākṣeṇa stimitāyatākṣābhyām stimitāyatākṣaiḥ stimitāyatākṣebhiḥ
Dativestimitāyatākṣāya stimitāyatākṣābhyām stimitāyatākṣebhyaḥ
Ablativestimitāyatākṣāt stimitāyatākṣābhyām stimitāyatākṣebhyaḥ
Genitivestimitāyatākṣasya stimitāyatākṣayoḥ stimitāyatākṣāṇām
Locativestimitāyatākṣe stimitāyatākṣayoḥ stimitāyatākṣeṣu

Compound stimitāyatākṣa -

Adverb -stimitāyatākṣam -stimitāyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria