Declension table of stimita

Deva

MasculineSingularDualPlural
Nominativestimitaḥ stimitau stimitāḥ
Vocativestimita stimitau stimitāḥ
Accusativestimitam stimitau stimitān
Instrumentalstimitena stimitābhyām stimitaiḥ stimitebhiḥ
Dativestimitāya stimitābhyām stimitebhyaḥ
Ablativestimitāt stimitābhyām stimitebhyaḥ
Genitivestimitasya stimitayoḥ stimitānām
Locativestimite stimitayoḥ stimiteṣu

Compound stimita -

Adverb -stimitam -stimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria