Declension table of ?stīrṇabarhiṣā

Deva

FeminineSingularDualPlural
Nominativestīrṇabarhiṣā stīrṇabarhiṣe stīrṇabarhiṣāḥ
Vocativestīrṇabarhiṣe stīrṇabarhiṣe stīrṇabarhiṣāḥ
Accusativestīrṇabarhiṣām stīrṇabarhiṣe stīrṇabarhiṣāḥ
Instrumentalstīrṇabarhiṣayā stīrṇabarhiṣābhyām stīrṇabarhiṣābhiḥ
Dativestīrṇabarhiṣāyai stīrṇabarhiṣābhyām stīrṇabarhiṣābhyaḥ
Ablativestīrṇabarhiṣāyāḥ stīrṇabarhiṣābhyām stīrṇabarhiṣābhyaḥ
Genitivestīrṇabarhiṣāyāḥ stīrṇabarhiṣayoḥ stīrṇabarhiṣāṇām
Locativestīrṇabarhiṣāyām stīrṇabarhiṣayoḥ stīrṇabarhiṣāsu

Adverb -stīrṇabarhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria