Declension table of ?stibhivat

Deva

MasculineSingularDualPlural
Nominativestibhivān stibhivantau stibhivantaḥ
Vocativestibhivan stibhivantau stibhivantaḥ
Accusativestibhivantam stibhivantau stibhivataḥ
Instrumentalstibhivatā stibhivadbhyām stibhivadbhiḥ
Dativestibhivate stibhivadbhyām stibhivadbhyaḥ
Ablativestibhivataḥ stibhivadbhyām stibhivadbhyaḥ
Genitivestibhivataḥ stibhivatoḥ stibhivatām
Locativestibhivati stibhivatoḥ stibhivatsu

Compound stibhivat -

Adverb -stibhivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria