Declension table of ?stibhi

Deva

MasculineSingularDualPlural
Nominativestibhiḥ stibhī stibhayaḥ
Vocativestibhe stibhī stibhayaḥ
Accusativestibhim stibhī stibhīn
Instrumentalstibhinā stibhibhyām stibhibhiḥ
Dativestibhaye stibhibhyām stibhibhyaḥ
Ablativestibheḥ stibhibhyām stibhibhyaḥ
Genitivestibheḥ stibhyoḥ stibhīnām
Locativestibhau stibhyoḥ stibhiṣu

Compound stibhi -

Adverb -stibhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria