Declension table of ?sthūrikā

Deva

FeminineSingularDualPlural
Nominativesthūrikā sthūrike sthūrikāḥ
Vocativesthūrike sthūrike sthūrikāḥ
Accusativesthūrikām sthūrike sthūrikāḥ
Instrumentalsthūrikayā sthūrikābhyām sthūrikābhiḥ
Dativesthūrikāyai sthūrikābhyām sthūrikābhyaḥ
Ablativesthūrikāyāḥ sthūrikābhyām sthūrikābhyaḥ
Genitivesthūrikāyāḥ sthūrikayoḥ sthūrikāṇām
Locativesthūrikāyām sthūrikayoḥ sthūrikāsu

Adverb -sthūrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria