Declension table of ?sthūri

Deva

NeuterSingularDualPlural
Nominativesthūri sthūriṇī sthūrīṇi
Vocativesthūri sthūriṇī sthūrīṇi
Accusativesthūri sthūriṇī sthūrīṇi
Instrumentalsthūriṇā sthūribhyām sthūribhiḥ
Dativesthūriṇe sthūribhyām sthūribhyaḥ
Ablativesthūriṇaḥ sthūribhyām sthūribhyaḥ
Genitivesthūriṇaḥ sthūriṇoḥ sthūrīṇām
Locativesthūriṇi sthūriṇoḥ sthūriṣu

Compound sthūri -

Adverb -sthūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria