Declension table of ?sthūri

Deva

MasculineSingularDualPlural
Nominativesthūriḥ sthūrī sthūrayaḥ
Vocativesthūre sthūrī sthūrayaḥ
Accusativesthūrim sthūrī sthūrīn
Instrumentalsthūriṇā sthūribhyām sthūribhiḥ
Dativesthūraye sthūribhyām sthūribhyaḥ
Ablativesthūreḥ sthūribhyām sthūribhyaḥ
Genitivesthūreḥ sthūryoḥ sthūrīṇām
Locativesthūrau sthūryoḥ sthūriṣu

Compound sthūri -

Adverb -sthūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria