Declension table of ?sthūrayūpa

Deva

MasculineSingularDualPlural
Nominativesthūrayūpaḥ sthūrayūpau sthūrayūpāḥ
Vocativesthūrayūpa sthūrayūpau sthūrayūpāḥ
Accusativesthūrayūpam sthūrayūpau sthūrayūpān
Instrumentalsthūrayūpeṇa sthūrayūpābhyām sthūrayūpaiḥ sthūrayūpebhiḥ
Dativesthūrayūpāya sthūrayūpābhyām sthūrayūpebhyaḥ
Ablativesthūrayūpāt sthūrayūpābhyām sthūrayūpebhyaḥ
Genitivesthūrayūpasya sthūrayūpayoḥ sthūrayūpāṇām
Locativesthūrayūpe sthūrayūpayoḥ sthūrayūpeṣu

Compound sthūrayūpa -

Adverb -sthūrayūpam -sthūrayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria