Declension table of ?sthūlodarā

Deva

FeminineSingularDualPlural
Nominativesthūlodarā sthūlodare sthūlodarāḥ
Vocativesthūlodare sthūlodare sthūlodarāḥ
Accusativesthūlodarām sthūlodare sthūlodarāḥ
Instrumentalsthūlodarayā sthūlodarābhyām sthūlodarābhiḥ
Dativesthūlodarāyai sthūlodarābhyām sthūlodarābhyaḥ
Ablativesthūlodarāyāḥ sthūlodarābhyām sthūlodarābhyaḥ
Genitivesthūlodarāyāḥ sthūlodarayoḥ sthūlodarāṇām
Locativesthūlodarāyām sthūlodarayoḥ sthūlodarāsu

Adverb -sthūlodaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria