Declension table of ?sthūlodara

Deva

NeuterSingularDualPlural
Nominativesthūlodaram sthūlodare sthūlodarāṇi
Vocativesthūlodara sthūlodare sthūlodarāṇi
Accusativesthūlodaram sthūlodare sthūlodarāṇi
Instrumentalsthūlodareṇa sthūlodarābhyām sthūlodaraiḥ
Dativesthūlodarāya sthūlodarābhyām sthūlodarebhyaḥ
Ablativesthūlodarāt sthūlodarābhyām sthūlodarebhyaḥ
Genitivesthūlodarasya sthūlodarayoḥ sthūlodarāṇām
Locativesthūlodare sthūlodarayoḥ sthūlodareṣu

Compound sthūlodara -

Adverb -sthūlodaram -sthūlodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria