Declension table of ?sthūlodara

Deva

MasculineSingularDualPlural
Nominativesthūlodaraḥ sthūlodarau sthūlodarāḥ
Vocativesthūlodara sthūlodarau sthūlodarāḥ
Accusativesthūlodaram sthūlodarau sthūlodarān
Instrumentalsthūlodareṇa sthūlodarābhyām sthūlodaraiḥ sthūlodarebhiḥ
Dativesthūlodarāya sthūlodarābhyām sthūlodarebhyaḥ
Ablativesthūlodarāt sthūlodarābhyām sthūlodarebhyaḥ
Genitivesthūlodarasya sthūlodarayoḥ sthūlodarāṇām
Locativesthūlodare sthūlodarayoḥ sthūlodareṣu

Compound sthūlodara -

Adverb -sthūlodaram -sthūlodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria