Declension table of ?sthūloccaya

Deva

MasculineSingularDualPlural
Nominativesthūloccayaḥ sthūloccayau sthūloccayāḥ
Vocativesthūloccaya sthūloccayau sthūloccayāḥ
Accusativesthūloccayam sthūloccayau sthūloccayān
Instrumentalsthūloccayena sthūloccayābhyām sthūloccayaiḥ sthūloccayebhiḥ
Dativesthūloccayāya sthūloccayābhyām sthūloccayebhyaḥ
Ablativesthūloccayāt sthūloccayābhyām sthūloccayebhyaḥ
Genitivesthūloccayasya sthūloccayayoḥ sthūloccayānām
Locativesthūloccaye sthūloccayayoḥ sthūloccayeṣu

Compound sthūloccaya -

Adverb -sthūloccayam -sthūloccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria