Declension table of ?sthūlin

Deva

MasculineSingularDualPlural
Nominativesthūlī sthūlinau sthūlinaḥ
Vocativesthūlin sthūlinau sthūlinaḥ
Accusativesthūlinam sthūlinau sthūlinaḥ
Instrumentalsthūlinā sthūlibhyām sthūlibhiḥ
Dativesthūline sthūlibhyām sthūlibhyaḥ
Ablativesthūlinaḥ sthūlibhyām sthūlibhyaḥ
Genitivesthūlinaḥ sthūlinoḥ sthūlinām
Locativesthūlini sthūlinoḥ sthūliṣu

Compound sthūli -

Adverb -sthūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria