Declension table of sthūlīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesthūlīkaraṇam sthūlīkaraṇe sthūlīkaraṇāni
Vocativesthūlīkaraṇa sthūlīkaraṇe sthūlīkaraṇāni
Accusativesthūlīkaraṇam sthūlīkaraṇe sthūlīkaraṇāni
Instrumentalsthūlīkaraṇena sthūlīkaraṇābhyām sthūlīkaraṇaiḥ
Dativesthūlīkaraṇāya sthūlīkaraṇābhyām sthūlīkaraṇebhyaḥ
Ablativesthūlīkaraṇāt sthūlīkaraṇābhyām sthūlīkaraṇebhyaḥ
Genitivesthūlīkaraṇasya sthūlīkaraṇayoḥ sthūlīkaraṇānām
Locativesthūlīkaraṇe sthūlīkaraṇayoḥ sthūlīkaraṇeṣu

Compound sthūlīkaraṇa -

Adverb -sthūlīkaraṇam -sthūlīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria