Declension table of ?sthūlīkṛtā

Deva

FeminineSingularDualPlural
Nominativesthūlīkṛtā sthūlīkṛte sthūlīkṛtāḥ
Vocativesthūlīkṛte sthūlīkṛte sthūlīkṛtāḥ
Accusativesthūlīkṛtām sthūlīkṛte sthūlīkṛtāḥ
Instrumentalsthūlīkṛtayā sthūlīkṛtābhyām sthūlīkṛtābhiḥ
Dativesthūlīkṛtāyai sthūlīkṛtābhyām sthūlīkṛtābhyaḥ
Ablativesthūlīkṛtāyāḥ sthūlīkṛtābhyām sthūlīkṛtābhyaḥ
Genitivesthūlīkṛtāyāḥ sthūlīkṛtayoḥ sthūlīkṛtānām
Locativesthūlīkṛtāyām sthūlīkṛtayoḥ sthūlīkṛtāsu

Adverb -sthūlīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria