Declension table of sthūlīkṛta

Deva

NeuterSingularDualPlural
Nominativesthūlīkṛtam sthūlīkṛte sthūlīkṛtāni
Vocativesthūlīkṛta sthūlīkṛte sthūlīkṛtāni
Accusativesthūlīkṛtam sthūlīkṛte sthūlīkṛtāni
Instrumentalsthūlīkṛtena sthūlīkṛtābhyām sthūlīkṛtaiḥ
Dativesthūlīkṛtāya sthūlīkṛtābhyām sthūlīkṛtebhyaḥ
Ablativesthūlīkṛtāt sthūlīkṛtābhyām sthūlīkṛtebhyaḥ
Genitivesthūlīkṛtasya sthūlīkṛtayoḥ sthūlīkṛtānām
Locativesthūlīkṛte sthūlīkṛtayoḥ sthūlīkṛteṣu

Compound sthūlīkṛta -

Adverb -sthūlīkṛtam -sthūlīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria