Declension table of sthūlīkṛta

Deva

MasculineSingularDualPlural
Nominativesthūlīkṛtaḥ sthūlīkṛtau sthūlīkṛtāḥ
Vocativesthūlīkṛta sthūlīkṛtau sthūlīkṛtāḥ
Accusativesthūlīkṛtam sthūlīkṛtau sthūlīkṛtān
Instrumentalsthūlīkṛtena sthūlīkṛtābhyām sthūlīkṛtaiḥ sthūlīkṛtebhiḥ
Dativesthūlīkṛtāya sthūlīkṛtābhyām sthūlīkṛtebhyaḥ
Ablativesthūlīkṛtāt sthūlīkṛtābhyām sthūlīkṛtebhyaḥ
Genitivesthūlīkṛtasya sthūlīkṛtayoḥ sthūlīkṛtānām
Locativesthūlīkṛte sthūlīkṛtayoḥ sthūlīkṛteṣu

Compound sthūlīkṛta -

Adverb -sthūlīkṛtam -sthūlīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria