Declension table of ?sthūlībhūtā

Deva

FeminineSingularDualPlural
Nominativesthūlībhūtā sthūlībhūte sthūlībhūtāḥ
Vocativesthūlībhūte sthūlībhūte sthūlībhūtāḥ
Accusativesthūlībhūtām sthūlībhūte sthūlībhūtāḥ
Instrumentalsthūlībhūtayā sthūlībhūtābhyām sthūlībhūtābhiḥ
Dativesthūlībhūtāyai sthūlībhūtābhyām sthūlībhūtābhyaḥ
Ablativesthūlībhūtāyāḥ sthūlībhūtābhyām sthūlībhūtābhyaḥ
Genitivesthūlībhūtāyāḥ sthūlībhūtayoḥ sthūlībhūtānām
Locativesthūlībhūtāyām sthūlībhūtayoḥ sthūlībhūtāsu

Adverb -sthūlībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria