Declension table of ?sthūlecchā

Deva

FeminineSingularDualPlural
Nominativesthūlecchā sthūlecche sthūlecchāḥ
Vocativesthūlecche sthūlecche sthūlecchāḥ
Accusativesthūlecchām sthūlecche sthūlecchāḥ
Instrumentalsthūlecchayā sthūlecchābhyām sthūlecchābhiḥ
Dativesthūlecchāyai sthūlecchābhyām sthūlecchābhyaḥ
Ablativesthūlecchāyāḥ sthūlecchābhyām sthūlecchābhyaḥ
Genitivesthūlecchāyāḥ sthūlecchayoḥ sthūlecchānām
Locativesthūlecchāyām sthūlecchayoḥ sthūlecchāsu

Adverb -sthūleccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria