Declension table of ?sthūleccha

Deva

NeuterSingularDualPlural
Nominativesthūleccham sthūlecche sthūlecchāni
Vocativesthūleccha sthūlecche sthūlecchāni
Accusativesthūleccham sthūlecche sthūlecchāni
Instrumentalsthūlecchena sthūlecchābhyām sthūlecchaiḥ
Dativesthūlecchāya sthūlecchābhyām sthūlecchebhyaḥ
Ablativesthūlecchāt sthūlecchābhyām sthūlecchebhyaḥ
Genitivesthūlecchasya sthūlecchayoḥ sthūlecchānām
Locativesthūlecche sthūlecchayoḥ sthūleccheṣu

Compound sthūleccha -

Adverb -sthūleccham -sthūlecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria