Declension table of ?sthūleccha

Deva

MasculineSingularDualPlural
Nominativesthūlecchaḥ sthūlecchau sthūlecchāḥ
Vocativesthūleccha sthūlecchau sthūlecchāḥ
Accusativesthūleccham sthūlecchau sthūlecchān
Instrumentalsthūlecchena sthūlecchābhyām sthūlecchaiḥ sthūlecchebhiḥ
Dativesthūlecchāya sthūlecchābhyām sthūlecchebhyaḥ
Ablativesthūlecchāt sthūlecchābhyām sthūlecchebhyaḥ
Genitivesthūlecchasya sthūlecchayoḥ sthūlecchānām
Locativesthūlecche sthūlecchayoḥ sthūleccheṣu

Compound sthūleccha -

Adverb -sthūleccham -sthūlecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria