Declension table of ?sthūlaśūraṇa

Deva

MasculineSingularDualPlural
Nominativesthūlaśūraṇaḥ sthūlaśūraṇau sthūlaśūraṇāḥ
Vocativesthūlaśūraṇa sthūlaśūraṇau sthūlaśūraṇāḥ
Accusativesthūlaśūraṇam sthūlaśūraṇau sthūlaśūraṇān
Instrumentalsthūlaśūraṇena sthūlaśūraṇābhyām sthūlaśūraṇaiḥ sthūlaśūraṇebhiḥ
Dativesthūlaśūraṇāya sthūlaśūraṇābhyām sthūlaśūraṇebhyaḥ
Ablativesthūlaśūraṇāt sthūlaśūraṇābhyām sthūlaśūraṇebhyaḥ
Genitivesthūlaśūraṇasya sthūlaśūraṇayoḥ sthūlaśūraṇānām
Locativesthūlaśūraṇe sthūlaśūraṇayoḥ sthūlaśūraṇeṣu

Compound sthūlaśūraṇa -

Adverb -sthūlaśūraṇam -sthūlaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria