Declension table of ?sthūlaśophatva

Deva

NeuterSingularDualPlural
Nominativesthūlaśophatvam sthūlaśophatve sthūlaśophatvāni
Vocativesthūlaśophatva sthūlaśophatve sthūlaśophatvāni
Accusativesthūlaśophatvam sthūlaśophatve sthūlaśophatvāni
Instrumentalsthūlaśophatvena sthūlaśophatvābhyām sthūlaśophatvaiḥ
Dativesthūlaśophatvāya sthūlaśophatvābhyām sthūlaśophatvebhyaḥ
Ablativesthūlaśophatvāt sthūlaśophatvābhyām sthūlaśophatvebhyaḥ
Genitivesthūlaśophatvasya sthūlaśophatvayoḥ sthūlaśophatvānām
Locativesthūlaśophatve sthūlaśophatvayoḥ sthūlaśophatveṣu

Compound sthūlaśophatva -

Adverb -sthūlaśophatvam -sthūlaśophatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria