Declension table of ?sthūlaśīrṣikā

Deva

FeminineSingularDualPlural
Nominativesthūlaśīrṣikā sthūlaśīrṣike sthūlaśīrṣikāḥ
Vocativesthūlaśīrṣike sthūlaśīrṣike sthūlaśīrṣikāḥ
Accusativesthūlaśīrṣikām sthūlaśīrṣike sthūlaśīrṣikāḥ
Instrumentalsthūlaśīrṣikayā sthūlaśīrṣikābhyām sthūlaśīrṣikābhiḥ
Dativesthūlaśīrṣikāyai sthūlaśīrṣikābhyām sthūlaśīrṣikābhyaḥ
Ablativesthūlaśīrṣikāyāḥ sthūlaśīrṣikābhyām sthūlaśīrṣikābhyaḥ
Genitivesthūlaśīrṣikāyāḥ sthūlaśīrṣikayoḥ sthūlaśīrṣikāṇām
Locativesthūlaśīrṣikāyām sthūlaśīrṣikayoḥ sthūlaśīrṣikāsu

Adverb -sthūlaśīrṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria