Declension table of sthūlaśarīra

Deva

MasculineSingularDualPlural
Nominativesthūlaśarīraḥ sthūlaśarīrau sthūlaśarīrāḥ
Vocativesthūlaśarīra sthūlaśarīrau sthūlaśarīrāḥ
Accusativesthūlaśarīram sthūlaśarīrau sthūlaśarīrān
Instrumentalsthūlaśarīreṇa sthūlaśarīrābhyām sthūlaśarīraiḥ sthūlaśarīrebhiḥ
Dativesthūlaśarīrāya sthūlaśarīrābhyām sthūlaśarīrebhyaḥ
Ablativesthūlaśarīrāt sthūlaśarīrābhyām sthūlaśarīrebhyaḥ
Genitivesthūlaśarīrasya sthūlaśarīrayoḥ sthūlaśarīrāṇām
Locativesthūlaśarīre sthūlaśarīrayoḥ sthūlaśarīreṣu

Compound sthūlaśarīra -

Adverb -sthūlaśarīram -sthūlaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria