Declension table of ?sthūlaśaṅkhā

Deva

FeminineSingularDualPlural
Nominativesthūlaśaṅkhā sthūlaśaṅkhe sthūlaśaṅkhāḥ
Vocativesthūlaśaṅkhe sthūlaśaṅkhe sthūlaśaṅkhāḥ
Accusativesthūlaśaṅkhām sthūlaśaṅkhe sthūlaśaṅkhāḥ
Instrumentalsthūlaśaṅkhayā sthūlaśaṅkhābhyām sthūlaśaṅkhābhiḥ
Dativesthūlaśaṅkhāyai sthūlaśaṅkhābhyām sthūlaśaṅkhābhyaḥ
Ablativesthūlaśaṅkhāyāḥ sthūlaśaṅkhābhyām sthūlaśaṅkhābhyaḥ
Genitivesthūlaśaṅkhāyāḥ sthūlaśaṅkhayoḥ sthūlaśaṅkhānām
Locativesthūlaśaṅkhāyām sthūlaśaṅkhayoḥ sthūlaśaṅkhāsu

Adverb -sthūlaśaṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria