Declension table of ?sthūlaśāli

Deva

MasculineSingularDualPlural
Nominativesthūlaśāliḥ sthūlaśālī sthūlaśālayaḥ
Vocativesthūlaśāle sthūlaśālī sthūlaśālayaḥ
Accusativesthūlaśālim sthūlaśālī sthūlaśālīn
Instrumentalsthūlaśālinā sthūlaśālibhyām sthūlaśālibhiḥ
Dativesthūlaśālaye sthūlaśālibhyām sthūlaśālibhyaḥ
Ablativesthūlaśāleḥ sthūlaśālibhyām sthūlaśālibhyaḥ
Genitivesthūlaśāleḥ sthūlaśālyoḥ sthūlaśālīnām
Locativesthūlaśālau sthūlaśālyoḥ sthūlaśāliṣu

Compound sthūlaśāli -

Adverb -sthūlaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria