Declension table of ?sthūlaśāṭikā

Deva

FeminineSingularDualPlural
Nominativesthūlaśāṭikā sthūlaśāṭike sthūlaśāṭikāḥ
Vocativesthūlaśāṭike sthūlaśāṭike sthūlaśāṭikāḥ
Accusativesthūlaśāṭikām sthūlaśāṭike sthūlaśāṭikāḥ
Instrumentalsthūlaśāṭikayā sthūlaśāṭikābhyām sthūlaśāṭikābhiḥ
Dativesthūlaśāṭikāyai sthūlaśāṭikābhyām sthūlaśāṭikābhyaḥ
Ablativesthūlaśāṭikāyāḥ sthūlaśāṭikābhyām sthūlaśāṭikābhyaḥ
Genitivesthūlaśāṭikāyāḥ sthūlaśāṭikayoḥ sthūlaśāṭikānām
Locativesthūlaśāṭikāyām sthūlaśāṭikayoḥ sthūlaśāṭikāsu

Adverb -sthūlaśāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria