Declension table of ?sthūlaśāṭaka

Deva

MasculineSingularDualPlural
Nominativesthūlaśāṭakaḥ sthūlaśāṭakau sthūlaśāṭakāḥ
Vocativesthūlaśāṭaka sthūlaśāṭakau sthūlaśāṭakāḥ
Accusativesthūlaśāṭakam sthūlaśāṭakau sthūlaśāṭakān
Instrumentalsthūlaśāṭakena sthūlaśāṭakābhyām sthūlaśāṭakaiḥ sthūlaśāṭakebhiḥ
Dativesthūlaśāṭakāya sthūlaśāṭakābhyām sthūlaśāṭakebhyaḥ
Ablativesthūlaśāṭakāt sthūlaśāṭakābhyām sthūlaśāṭakebhyaḥ
Genitivesthūlaśāṭakasya sthūlaśāṭakayoḥ sthūlaśāṭakānām
Locativesthūlaśāṭake sthūlaśāṭakayoḥ sthūlaśāṭakeṣu

Compound sthūlaśāṭaka -

Adverb -sthūlaśāṭakam -sthūlaśāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria