Declension table of ?sthūlaśāṭa

Deva

MasculineSingularDualPlural
Nominativesthūlaśāṭaḥ sthūlaśāṭau sthūlaśāṭāḥ
Vocativesthūlaśāṭa sthūlaśāṭau sthūlaśāṭāḥ
Accusativesthūlaśāṭam sthūlaśāṭau sthūlaśāṭān
Instrumentalsthūlaśāṭena sthūlaśāṭābhyām sthūlaśāṭaiḥ sthūlaśāṭebhiḥ
Dativesthūlaśāṭāya sthūlaśāṭābhyām sthūlaśāṭebhyaḥ
Ablativesthūlaśāṭāt sthūlaśāṭābhyām sthūlaśāṭebhyaḥ
Genitivesthūlaśāṭasya sthūlaśāṭayoḥ sthūlaśāṭānām
Locativesthūlaśāṭe sthūlaśāṭayoḥ sthūlaśāṭeṣu

Compound sthūlaśāṭa -

Adverb -sthūlaśāṭam -sthūlaśāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria